Declension table of ?kalpitavatī

Deva

FeminineSingularDualPlural
Nominativekalpitavatī kalpitavatyau kalpitavatyaḥ
Vocativekalpitavati kalpitavatyau kalpitavatyaḥ
Accusativekalpitavatīm kalpitavatyau kalpitavatīḥ
Instrumentalkalpitavatyā kalpitavatībhyām kalpitavatībhiḥ
Dativekalpitavatyai kalpitavatībhyām kalpitavatībhyaḥ
Ablativekalpitavatyāḥ kalpitavatībhyām kalpitavatībhyaḥ
Genitivekalpitavatyāḥ kalpitavatyoḥ kalpitavatīnām
Locativekalpitavatyām kalpitavatyoḥ kalpitavatīṣu

Compound kalpitavati - kalpitavatī -

Adverb -kalpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria