Declension table of ?kalpitavat

Deva

NeuterSingularDualPlural
Nominativekalpitavat kalpitavantī kalpitavatī kalpitavanti
Vocativekalpitavat kalpitavantī kalpitavatī kalpitavanti
Accusativekalpitavat kalpitavantī kalpitavatī kalpitavanti
Instrumentalkalpitavatā kalpitavadbhyām kalpitavadbhiḥ
Dativekalpitavate kalpitavadbhyām kalpitavadbhyaḥ
Ablativekalpitavataḥ kalpitavadbhyām kalpitavadbhyaḥ
Genitivekalpitavataḥ kalpitavatoḥ kalpitavatām
Locativekalpitavati kalpitavatoḥ kalpitavatsu

Adverb -kalpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria