Declension table of ?kalpitavat

Deva

MasculineSingularDualPlural
Nominativekalpitavān kalpitavantau kalpitavantaḥ
Vocativekalpitavan kalpitavantau kalpitavantaḥ
Accusativekalpitavantam kalpitavantau kalpitavataḥ
Instrumentalkalpitavatā kalpitavadbhyām kalpitavadbhiḥ
Dativekalpitavate kalpitavadbhyām kalpitavadbhyaḥ
Ablativekalpitavataḥ kalpitavadbhyām kalpitavadbhyaḥ
Genitivekalpitavataḥ kalpitavatoḥ kalpitavatām
Locativekalpitavati kalpitavatoḥ kalpitavatsu

Compound kalpitavat -

Adverb -kalpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria