Declension table of ?kalpitā

Deva

FeminineSingularDualPlural
Nominativekalpitā kalpite kalpitāḥ
Vocativekalpite kalpite kalpitāḥ
Accusativekalpitām kalpite kalpitāḥ
Instrumentalkalpitayā kalpitābhyām kalpitābhiḥ
Dativekalpitāyai kalpitābhyām kalpitābhyaḥ
Ablativekalpitāyāḥ kalpitābhyām kalpitābhyaḥ
Genitivekalpitāyāḥ kalpitayoḥ kalpitānām
Locativekalpitāyām kalpitayoḥ kalpitāsu

Adverb -kalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria