Declension table of kalpita

Deva

NeuterSingularDualPlural
Nominativekalpitam kalpite kalpitāni
Vocativekalpita kalpite kalpitāni
Accusativekalpitam kalpite kalpitāni
Instrumentalkalpitena kalpitābhyām kalpitaiḥ
Dativekalpitāya kalpitābhyām kalpitebhyaḥ
Ablativekalpitāt kalpitābhyām kalpitebhyaḥ
Genitivekalpitasya kalpitayoḥ kalpitānām
Locativekalpite kalpitayoḥ kalpiteṣu

Compound kalpita -

Adverb -kalpitam -kalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria