सुबन्तावली ?कल्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकल्पिष्यमाणः कल्पिष्यमाणौ कल्पिष्यमाणाः
सम्बोधनम्कल्पिष्यमाण कल्पिष्यमाणौ कल्पिष्यमाणाः
द्वितीयाकल्पिष्यमाणम् कल्पिष्यमाणौ कल्पिष्यमाणान्
तृतीयाकल्पिष्यमाणेन कल्पिष्यमाणाभ्याम् कल्पिष्यमाणैः कल्पिष्यमाणेभिः
चतुर्थीकल्पिष्यमाणाय कल्पिष्यमाणाभ्याम् कल्पिष्यमाणेभ्यः
पञ्चमीकल्पिष्यमाणात् कल्पिष्यमाणाभ्याम् कल्पिष्यमाणेभ्यः
षष्ठीकल्पिष्यमाणस्य कल्पिष्यमाणयोः कल्पिष्यमाणानाम्
सप्तमीकल्पिष्यमाणे कल्पिष्यमाणयोः कल्पिष्यमाणेषु

समास कल्पिष्यमाण

अव्यय ॰कल्पिष्यमाणम् ॰कल्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria