Declension table of ?kalpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekalpiṣyamāṇaḥ kalpiṣyamāṇau kalpiṣyamāṇāḥ
Vocativekalpiṣyamāṇa kalpiṣyamāṇau kalpiṣyamāṇāḥ
Accusativekalpiṣyamāṇam kalpiṣyamāṇau kalpiṣyamāṇān
Instrumentalkalpiṣyamāṇena kalpiṣyamāṇābhyām kalpiṣyamāṇaiḥ kalpiṣyamāṇebhiḥ
Dativekalpiṣyamāṇāya kalpiṣyamāṇābhyām kalpiṣyamāṇebhyaḥ
Ablativekalpiṣyamāṇāt kalpiṣyamāṇābhyām kalpiṣyamāṇebhyaḥ
Genitivekalpiṣyamāṇasya kalpiṣyamāṇayoḥ kalpiṣyamāṇānām
Locativekalpiṣyamāṇe kalpiṣyamāṇayoḥ kalpiṣyamāṇeṣu

Compound kalpiṣyamāṇa -

Adverb -kalpiṣyamāṇam -kalpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria