Declension table of ?kalpayitavyā

Deva

FeminineSingularDualPlural
Nominativekalpayitavyā kalpayitavye kalpayitavyāḥ
Vocativekalpayitavye kalpayitavye kalpayitavyāḥ
Accusativekalpayitavyām kalpayitavye kalpayitavyāḥ
Instrumentalkalpayitavyayā kalpayitavyābhyām kalpayitavyābhiḥ
Dativekalpayitavyāyai kalpayitavyābhyām kalpayitavyābhyaḥ
Ablativekalpayitavyāyāḥ kalpayitavyābhyām kalpayitavyābhyaḥ
Genitivekalpayitavyāyāḥ kalpayitavyayoḥ kalpayitavyānām
Locativekalpayitavyāyām kalpayitavyayoḥ kalpayitavyāsu

Adverb -kalpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria