Declension table of ?kalpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekalpayiṣyamāṇā kalpayiṣyamāṇe kalpayiṣyamāṇāḥ
Vocativekalpayiṣyamāṇe kalpayiṣyamāṇe kalpayiṣyamāṇāḥ
Accusativekalpayiṣyamāṇām kalpayiṣyamāṇe kalpayiṣyamāṇāḥ
Instrumentalkalpayiṣyamāṇayā kalpayiṣyamāṇābhyām kalpayiṣyamāṇābhiḥ
Dativekalpayiṣyamāṇāyai kalpayiṣyamāṇābhyām kalpayiṣyamāṇābhyaḥ
Ablativekalpayiṣyamāṇāyāḥ kalpayiṣyamāṇābhyām kalpayiṣyamāṇābhyaḥ
Genitivekalpayiṣyamāṇāyāḥ kalpayiṣyamāṇayoḥ kalpayiṣyamāṇānām
Locativekalpayiṣyamāṇāyām kalpayiṣyamāṇayoḥ kalpayiṣyamāṇāsu

Adverb -kalpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria