Declension table of kalpanāśakti

Deva

FeminineSingularDualPlural
Nominativekalpanāśaktiḥ kalpanāśaktī kalpanāśaktayaḥ
Vocativekalpanāśakte kalpanāśaktī kalpanāśaktayaḥ
Accusativekalpanāśaktim kalpanāśaktī kalpanāśaktīḥ
Instrumentalkalpanāśaktyā kalpanāśaktibhyām kalpanāśaktibhiḥ
Dativekalpanāśaktyai kalpanāśaktaye kalpanāśaktibhyām kalpanāśaktibhyaḥ
Ablativekalpanāśaktyāḥ kalpanāśakteḥ kalpanāśaktibhyām kalpanāśaktibhyaḥ
Genitivekalpanāśaktyāḥ kalpanāśakteḥ kalpanāśaktyoḥ kalpanāśaktīnām
Locativekalpanāśaktyām kalpanāśaktau kalpanāśaktyoḥ kalpanāśaktiṣu

Compound kalpanāśakti -

Adverb -kalpanāśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria