Declension table of kalpanāpoḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalpanāpoḍham | kalpanāpoḍhe | kalpanāpoḍhāni |
Vocative | kalpanāpoḍha | kalpanāpoḍhe | kalpanāpoḍhāni |
Accusative | kalpanāpoḍham | kalpanāpoḍhe | kalpanāpoḍhāni |
Instrumental | kalpanāpoḍhena | kalpanāpoḍhābhyām | kalpanāpoḍhaiḥ |
Dative | kalpanāpoḍhāya | kalpanāpoḍhābhyām | kalpanāpoḍhebhyaḥ |
Ablative | kalpanāpoḍhāt | kalpanāpoḍhābhyām | kalpanāpoḍhebhyaḥ |
Genitive | kalpanāpoḍhasya | kalpanāpoḍhayoḥ | kalpanāpoḍhānām |
Locative | kalpanāpoḍhe | kalpanāpoḍhayoḥ | kalpanāpoḍheṣu |