Declension table of kalpanāmaṇḍitikā

Deva

FeminineSingularDualPlural
Nominativekalpanāmaṇḍitikā kalpanāmaṇḍitike kalpanāmaṇḍitikāḥ
Vocativekalpanāmaṇḍitike kalpanāmaṇḍitike kalpanāmaṇḍitikāḥ
Accusativekalpanāmaṇḍitikām kalpanāmaṇḍitike kalpanāmaṇḍitikāḥ
Instrumentalkalpanāmaṇḍitikayā kalpanāmaṇḍitikābhyām kalpanāmaṇḍitikābhiḥ
Dativekalpanāmaṇḍitikāyai kalpanāmaṇḍitikābhyām kalpanāmaṇḍitikābhyaḥ
Ablativekalpanāmaṇḍitikāyāḥ kalpanāmaṇḍitikābhyām kalpanāmaṇḍitikābhyaḥ
Genitivekalpanāmaṇḍitikāyāḥ kalpanāmaṇḍitikayoḥ kalpanāmaṇḍitikānām
Locativekalpanāmaṇḍitikāyām kalpanāmaṇḍitikayoḥ kalpanāmaṇḍitikāsu

Adverb -kalpanāmaṇḍitikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria