Declension table of kalpanālāghava

Deva

NeuterSingularDualPlural
Nominativekalpanālāghavam kalpanālāghave kalpanālāghavāni
Vocativekalpanālāghava kalpanālāghave kalpanālāghavāni
Accusativekalpanālāghavam kalpanālāghave kalpanālāghavāni
Instrumentalkalpanālāghavena kalpanālāghavābhyām kalpanālāghavaiḥ
Dativekalpanālāghavāya kalpanālāghavābhyām kalpanālāghavebhyaḥ
Ablativekalpanālāghavāt kalpanālāghavābhyām kalpanālāghavebhyaḥ
Genitivekalpanālāghavasya kalpanālāghavayoḥ kalpanālāghavānām
Locativekalpanālāghave kalpanālāghavayoḥ kalpanālāghaveṣu

Compound kalpanālāghava -

Adverb -kalpanālāghavam -kalpanālāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria