Declension table of kalpana

Deva

NeuterSingularDualPlural
Nominativekalpanam kalpane kalpanāni
Vocativekalpana kalpane kalpanāni
Accusativekalpanam kalpane kalpanāni
Instrumentalkalpanena kalpanābhyām kalpanaiḥ
Dativekalpanāya kalpanābhyām kalpanebhyaḥ
Ablativekalpanāt kalpanābhyām kalpanebhyaḥ
Genitivekalpanasya kalpanayoḥ kalpanānām
Locativekalpane kalpanayoḥ kalpaneṣu

Compound kalpana -

Adverb -kalpanam -kalpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria