Declension table of ?kalpamāna

Deva

NeuterSingularDualPlural
Nominativekalpamānam kalpamāne kalpamānāni
Vocativekalpamāna kalpamāne kalpamānāni
Accusativekalpamānam kalpamāne kalpamānāni
Instrumentalkalpamānena kalpamānābhyām kalpamānaiḥ
Dativekalpamānāya kalpamānābhyām kalpamānebhyaḥ
Ablativekalpamānāt kalpamānābhyām kalpamānebhyaḥ
Genitivekalpamānasya kalpamānayoḥ kalpamānānām
Locativekalpamāne kalpamānayoḥ kalpamāneṣu

Compound kalpamāna -

Adverb -kalpamānam -kalpamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria