Declension table of kalmāṣadhvaṃsakārin

Deva

NeuterSingularDualPlural
Nominativekalmāṣadhvaṃsakāri kalmāṣadhvaṃsakāriṇī kalmāṣadhvaṃsakārīṇi
Vocativekalmāṣadhvaṃsakārin kalmāṣadhvaṃsakāri kalmāṣadhvaṃsakāriṇī kalmāṣadhvaṃsakārīṇi
Accusativekalmāṣadhvaṃsakāri kalmāṣadhvaṃsakāriṇī kalmāṣadhvaṃsakārīṇi
Instrumentalkalmāṣadhvaṃsakāriṇā kalmāṣadhvaṃsakāribhyām kalmāṣadhvaṃsakāribhiḥ
Dativekalmāṣadhvaṃsakāriṇe kalmāṣadhvaṃsakāribhyām kalmāṣadhvaṃsakāribhyaḥ
Ablativekalmāṣadhvaṃsakāriṇaḥ kalmāṣadhvaṃsakāribhyām kalmāṣadhvaṃsakāribhyaḥ
Genitivekalmāṣadhvaṃsakāriṇaḥ kalmāṣadhvaṃsakāriṇoḥ kalmāṣadhvaṃsakāriṇām
Locativekalmāṣadhvaṃsakāriṇi kalmāṣadhvaṃsakāriṇoḥ kalmāṣadhvaṃsakāriṣu

Compound kalmāṣadhvaṃsakāri -

Adverb -kalmāṣadhvaṃsakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria