Declension table of kalmāṣadhvaṃsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalmāṣadhvaṃsaḥ | kalmāṣadhvaṃsau | kalmāṣadhvaṃsāḥ |
Vocative | kalmāṣadhvaṃsa | kalmāṣadhvaṃsau | kalmāṣadhvaṃsāḥ |
Accusative | kalmāṣadhvaṃsam | kalmāṣadhvaṃsau | kalmāṣadhvaṃsān |
Instrumental | kalmāṣadhvaṃsena | kalmāṣadhvaṃsābhyām | kalmāṣadhvaṃsaiḥ kalmāṣadhvaṃsebhiḥ |
Dative | kalmāṣadhvaṃsāya | kalmāṣadhvaṃsābhyām | kalmāṣadhvaṃsebhyaḥ |
Ablative | kalmāṣadhvaṃsāt | kalmāṣadhvaṃsābhyām | kalmāṣadhvaṃsebhyaḥ |
Genitive | kalmāṣadhvaṃsasya | kalmāṣadhvaṃsayoḥ | kalmāṣadhvaṃsānām |
Locative | kalmāṣadhvaṃse | kalmāṣadhvaṃsayoḥ | kalmāṣadhvaṃseṣu |