सुबन्तावली ?कल्माषाङ्घ्रि

Roma

पुमान्एकद्विबहु
प्रथमाकल्माषाङ्घ्रिः कल्माषाङ्घ्री कल्माषाङ्घ्रयः
सम्बोधनम्कल्माषाङ्घ्रे कल्माषाङ्घ्री कल्माषाङ्घ्रयः
द्वितीयाकल्माषाङ्घ्रिम् कल्माषाङ्घ्री कल्माषाङ्घ्रीन्
तृतीयाकल्माषाङ्घ्रिणा कल्माषाङ्घ्रिभ्याम् कल्माषाङ्घ्रिभिः
चतुर्थीकल्माषाङ्घ्रये कल्माषाङ्घ्रिभ्याम् कल्माषाङ्घ्रिभ्यः
पञ्चमीकल्माषाङ्घ्रेः कल्माषाङ्घ्रिभ्याम् कल्माषाङ्घ्रिभ्यः
षष्ठीकल्माषाङ्घ्रेः कल्माषाङ्घ्र्योः कल्माषाङ्घ्रीणाम्
सप्तमीकल्माषाङ्घ्रौ कल्माषाङ्घ्र्योः कल्माषाङ्घ्रिषु

समास कल्माषाङ्घ्रि

अव्यय ॰कल्माषाङ्घ्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria