Declension table of kalmāṣa

Deva

MasculineSingularDualPlural
Nominativekalmāṣaḥ kalmāṣau kalmāṣāḥ
Vocativekalmāṣa kalmāṣau kalmāṣāḥ
Accusativekalmāṣam kalmāṣau kalmāṣān
Instrumentalkalmāṣeṇa kalmāṣābhyām kalmāṣaiḥ kalmāṣebhiḥ
Dativekalmāṣāya kalmāṣābhyām kalmāṣebhyaḥ
Ablativekalmāṣāt kalmāṣābhyām kalmāṣebhyaḥ
Genitivekalmāṣasya kalmāṣayoḥ kalmāṣāṇām
Locativekalmāṣe kalmāṣayoḥ kalmāṣeṣu

Compound kalmāṣa -

Adverb -kalmāṣam -kalmāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria