Declension table of kalmaṣa

Deva

MasculineSingularDualPlural
Nominativekalmaṣaḥ kalmaṣau kalmaṣāḥ
Vocativekalmaṣa kalmaṣau kalmaṣāḥ
Accusativekalmaṣam kalmaṣau kalmaṣān
Instrumentalkalmaṣeṇa kalmaṣābhyām kalmaṣaiḥ kalmaṣebhiḥ
Dativekalmaṣāya kalmaṣābhyām kalmaṣebhyaḥ
Ablativekalmaṣāt kalmaṣābhyām kalmaṣebhyaḥ
Genitivekalmaṣasya kalmaṣayoḥ kalmaṣāṇām
Locativekalmaṣe kalmaṣayoḥ kalmaṣeṣu

Compound kalmaṣa -

Adverb -kalmaṣam -kalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria