Declension table of kalivarjyavinirṇaya

Deva

MasculineSingularDualPlural
Nominativekalivarjyavinirṇayaḥ kalivarjyavinirṇayau kalivarjyavinirṇayāḥ
Vocativekalivarjyavinirṇaya kalivarjyavinirṇayau kalivarjyavinirṇayāḥ
Accusativekalivarjyavinirṇayam kalivarjyavinirṇayau kalivarjyavinirṇayān
Instrumentalkalivarjyavinirṇayena kalivarjyavinirṇayābhyām kalivarjyavinirṇayaiḥ kalivarjyavinirṇayebhiḥ
Dativekalivarjyavinirṇayāya kalivarjyavinirṇayābhyām kalivarjyavinirṇayebhyaḥ
Ablativekalivarjyavinirṇayāt kalivarjyavinirṇayābhyām kalivarjyavinirṇayebhyaḥ
Genitivekalivarjyavinirṇayasya kalivarjyavinirṇayayoḥ kalivarjyavinirṇayānām
Locativekalivarjyavinirṇaye kalivarjyavinirṇayayoḥ kalivarjyavinirṇayeṣu

Compound kalivarjyavinirṇaya -

Adverb -kalivarjyavinirṇayam -kalivarjyavinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria