Declension table of ?kalitavya

Deva

NeuterSingularDualPlural
Nominativekalitavyam kalitavye kalitavyāni
Vocativekalitavya kalitavye kalitavyāni
Accusativekalitavyam kalitavye kalitavyāni
Instrumentalkalitavyena kalitavyābhyām kalitavyaiḥ
Dativekalitavyāya kalitavyābhyām kalitavyebhyaḥ
Ablativekalitavyāt kalitavyābhyām kalitavyebhyaḥ
Genitivekalitavyasya kalitavyayoḥ kalitavyānām
Locativekalitavye kalitavyayoḥ kalitavyeṣu

Compound kalitavya -

Adverb -kalitavyam -kalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria