Declension table of ?kalitavya

Deva

MasculineSingularDualPlural
Nominativekalitavyaḥ kalitavyau kalitavyāḥ
Vocativekalitavya kalitavyau kalitavyāḥ
Accusativekalitavyam kalitavyau kalitavyān
Instrumentalkalitavyena kalitavyābhyām kalitavyaiḥ kalitavyebhiḥ
Dativekalitavyāya kalitavyābhyām kalitavyebhyaḥ
Ablativekalitavyāt kalitavyābhyām kalitavyebhyaḥ
Genitivekalitavyasya kalitavyayoḥ kalitavyānām
Locativekalitavye kalitavyayoḥ kalitavyeṣu

Compound kalitavya -

Adverb -kalitavyam -kalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria