Declension table of ?kalitavatī

Deva

FeminineSingularDualPlural
Nominativekalitavatī kalitavatyau kalitavatyaḥ
Vocativekalitavati kalitavatyau kalitavatyaḥ
Accusativekalitavatīm kalitavatyau kalitavatīḥ
Instrumentalkalitavatyā kalitavatībhyām kalitavatībhiḥ
Dativekalitavatyai kalitavatībhyām kalitavatībhyaḥ
Ablativekalitavatyāḥ kalitavatībhyām kalitavatībhyaḥ
Genitivekalitavatyāḥ kalitavatyoḥ kalitavatīnām
Locativekalitavatyām kalitavatyoḥ kalitavatīṣu

Compound kalitavati - kalitavatī -

Adverb -kalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria