Declension table of ?kalitavat

Deva

NeuterSingularDualPlural
Nominativekalitavat kalitavantī kalitavatī kalitavanti
Vocativekalitavat kalitavantī kalitavatī kalitavanti
Accusativekalitavat kalitavantī kalitavatī kalitavanti
Instrumentalkalitavatā kalitavadbhyām kalitavadbhiḥ
Dativekalitavate kalitavadbhyām kalitavadbhyaḥ
Ablativekalitavataḥ kalitavadbhyām kalitavadbhyaḥ
Genitivekalitavataḥ kalitavatoḥ kalitavatām
Locativekalitavati kalitavatoḥ kalitavatsu

Adverb -kalitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria