Declension table of ?kalitavat

Deva

MasculineSingularDualPlural
Nominativekalitavān kalitavantau kalitavantaḥ
Vocativekalitavan kalitavantau kalitavantaḥ
Accusativekalitavantam kalitavantau kalitavataḥ
Instrumentalkalitavatā kalitavadbhyām kalitavadbhiḥ
Dativekalitavate kalitavadbhyām kalitavadbhyaḥ
Ablativekalitavataḥ kalitavadbhyām kalitavadbhyaḥ
Genitivekalitavataḥ kalitavatoḥ kalitavatām
Locativekalitavati kalitavatoḥ kalitavatsu

Compound kalitavat -

Adverb -kalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria