Declension table of kalita

Deva

MasculineSingularDualPlural
Nominativekalitaḥ kalitau kalitāḥ
Vocativekalita kalitau kalitāḥ
Accusativekalitam kalitau kalitān
Instrumentalkalitena kalitābhyām kalitaiḥ kalitebhiḥ
Dativekalitāya kalitābhyām kalitebhyaḥ
Ablativekalitāt kalitābhyām kalitebhyaḥ
Genitivekalitasya kalitayoḥ kalitānām
Locativekalite kalitayoḥ kaliteṣu

Compound kalita -

Adverb -kalitam -kalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria