सुबन्तावली कलिन्दवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकलिन्दवर्मा कलिन्दवर्माणौ कलिन्दवर्माणः
सम्बोधनम्कलिन्दवर्मन् कलिन्दवर्माणौ कलिन्दवर्माणः
द्वितीयाकलिन्दवर्माणम् कलिन्दवर्माणौ कलिन्दवर्मणः
तृतीयाकलिन्दवर्मणा कलिन्दवर्मभ्याम् कलिन्दवर्मभिः
चतुर्थीकलिन्दवर्मणे कलिन्दवर्मभ्याम् कलिन्दवर्मभ्यः
पञ्चमीकलिन्दवर्मणः कलिन्दवर्मभ्याम् कलिन्दवर्मभ्यः
षष्ठीकलिन्दवर्मणः कलिन्दवर्मणोः कलिन्दवर्मणाम्
सप्तमीकलिन्दवर्मणि कलिन्दवर्मणोः कलिन्दवर्मसु

समास कलिन्दवर्म

अव्यय ॰कलिन्दवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria