सुबन्तावली ?कलिङ्गयव

Roma

पुमान्एकद्विबहु
प्रथमाकलिङ्गयवः कलिङ्गयवौ कलिङ्गयवाः
सम्बोधनम्कलिङ्गयव कलिङ्गयवौ कलिङ्गयवाः
द्वितीयाकलिङ्गयवम् कलिङ्गयवौ कलिङ्गयवान्
तृतीयाकलिङ्गयवेन कलिङ्गयवाभ्याम् कलिङ्गयवैः कलिङ्गयवेभिः
चतुर्थीकलिङ्गयवाय कलिङ्गयवाभ्याम् कलिङ्गयवेभ्यः
पञ्चमीकलिङ्गयवात् कलिङ्गयवाभ्याम् कलिङ्गयवेभ्यः
षष्ठीकलिङ्गयवस्य कलिङ्गयवयोः कलिङ्गयवानाम्
सप्तमीकलिङ्गयवे कलिङ्गयवयोः कलिङ्गयवेषु

समास कलिङ्गयव

अव्यय ॰कलिङ्गयवम् ॰कलिङ्गयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria