Declension table of kaliṅgadatta

Deva

MasculineSingularDualPlural
Nominativekaliṅgadattaḥ kaliṅgadattau kaliṅgadattāḥ
Vocativekaliṅgadatta kaliṅgadattau kaliṅgadattāḥ
Accusativekaliṅgadattam kaliṅgadattau kaliṅgadattān
Instrumentalkaliṅgadattena kaliṅgadattābhyām kaliṅgadattaiḥ kaliṅgadattebhiḥ
Dativekaliṅgadattāya kaliṅgadattābhyām kaliṅgadattebhyaḥ
Ablativekaliṅgadattāt kaliṅgadattābhyām kaliṅgadattebhyaḥ
Genitivekaliṅgadattasya kaliṅgadattayoḥ kaliṅgadattānām
Locativekaliṅgadatte kaliṅgadattayoḥ kaliṅgadatteṣu

Compound kaliṅgadatta -

Adverb -kaliṅgadattam -kaliṅgadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria