Declension table of ?kaliṣyantī

Deva

FeminineSingularDualPlural
Nominativekaliṣyantī kaliṣyantyau kaliṣyantyaḥ
Vocativekaliṣyanti kaliṣyantyau kaliṣyantyaḥ
Accusativekaliṣyantīm kaliṣyantyau kaliṣyantīḥ
Instrumentalkaliṣyantyā kaliṣyantībhyām kaliṣyantībhiḥ
Dativekaliṣyantyai kaliṣyantībhyām kaliṣyantībhyaḥ
Ablativekaliṣyantyāḥ kaliṣyantībhyām kaliṣyantībhyaḥ
Genitivekaliṣyantyāḥ kaliṣyantyoḥ kaliṣyantīnām
Locativekaliṣyantyām kaliṣyantyoḥ kaliṣyantīṣu

Compound kaliṣyanti - kaliṣyantī -

Adverb -kaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria