Declension table of ?kaliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaliṣyamāṇam kaliṣyamāṇe kaliṣyamāṇāni
Vocativekaliṣyamāṇa kaliṣyamāṇe kaliṣyamāṇāni
Accusativekaliṣyamāṇam kaliṣyamāṇe kaliṣyamāṇāni
Instrumentalkaliṣyamāṇena kaliṣyamāṇābhyām kaliṣyamāṇaiḥ
Dativekaliṣyamāṇāya kaliṣyamāṇābhyām kaliṣyamāṇebhyaḥ
Ablativekaliṣyamāṇāt kaliṣyamāṇābhyām kaliṣyamāṇebhyaḥ
Genitivekaliṣyamāṇasya kaliṣyamāṇayoḥ kaliṣyamāṇānām
Locativekaliṣyamāṇe kaliṣyamāṇayoḥ kaliṣyamāṇeṣu

Compound kaliṣyamāṇa -

Adverb -kaliṣyamāṇam -kaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria