Declension table of ?kaliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaliṣyamāṇaḥ kaliṣyamāṇau kaliṣyamāṇāḥ
Vocativekaliṣyamāṇa kaliṣyamāṇau kaliṣyamāṇāḥ
Accusativekaliṣyamāṇam kaliṣyamāṇau kaliṣyamāṇān
Instrumentalkaliṣyamāṇena kaliṣyamāṇābhyām kaliṣyamāṇaiḥ kaliṣyamāṇebhiḥ
Dativekaliṣyamāṇāya kaliṣyamāṇābhyām kaliṣyamāṇebhyaḥ
Ablativekaliṣyamāṇāt kaliṣyamāṇābhyām kaliṣyamāṇebhyaḥ
Genitivekaliṣyamāṇasya kaliṣyamāṇayoḥ kaliṣyamāṇānām
Locativekaliṣyamāṇe kaliṣyamāṇayoḥ kaliṣyamāṇeṣu

Compound kaliṣyamāṇa -

Adverb -kaliṣyamāṇam -kaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria