सुबन्तावली ?कलञ्ज

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलञ्जम् कलञ्जे कलञ्जानि
सम्बोधनम्कलञ्ज कलञ्जे कलञ्जानि
द्वितीयाकलञ्जम् कलञ्जे कलञ्जानि
तृतीयाकलञ्जेन कलञ्जाभ्याम् कलञ्जैः
चतुर्थीकलञ्जाय कलञ्जाभ्याम् कलञ्जेभ्यः
पञ्चमीकलञ्जात् कलञ्जाभ्याम् कलञ्जेभ्यः
षष्ठीकलञ्जस्य कलञ्जयोः कलञ्जानाम्
सप्तमीकलञ्जे कलञ्जयोः कलञ्जेषु

समास कलञ्ज

अव्यय ॰कलञ्जम् ॰कलञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria