सुबन्तावली ?कलशोद्भव

Roma

पुमान्एकद्विबहु
प्रथमाकलशोद्भवः कलशोद्भवौ कलशोद्भवाः
सम्बोधनम्कलशोद्भव कलशोद्भवौ कलशोद्भवाः
द्वितीयाकलशोद्भवम् कलशोद्भवौ कलशोद्भवान्
तृतीयाकलशोद्भवेन कलशोद्भवाभ्याम् कलशोद्भवैः कलशोद्भवेभिः
चतुर्थीकलशोद्भवाय कलशोद्भवाभ्याम् कलशोद्भवेभ्यः
पञ्चमीकलशोद्भवात् कलशोद्भवाभ्याम् कलशोद्भवेभ्यः
षष्ठीकलशोद्भवस्य कलशोद्भवयोः कलशोद्भवानाम्
सप्तमीकलशोद्भवे कलशोद्भवयोः कलशोद्भवेषु

समास कलशोद्भव

अव्यय ॰कलशोद्भवम् ॰कलशोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria