Declension table of ?kalayitavya

Deva

NeuterSingularDualPlural
Nominativekalayitavyam kalayitavye kalayitavyāni
Vocativekalayitavya kalayitavye kalayitavyāni
Accusativekalayitavyam kalayitavye kalayitavyāni
Instrumentalkalayitavyena kalayitavyābhyām kalayitavyaiḥ
Dativekalayitavyāya kalayitavyābhyām kalayitavyebhyaḥ
Ablativekalayitavyāt kalayitavyābhyām kalayitavyebhyaḥ
Genitivekalayitavyasya kalayitavyayoḥ kalayitavyānām
Locativekalayitavye kalayitavyayoḥ kalayitavyeṣu

Compound kalayitavya -

Adverb -kalayitavyam -kalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria