Declension table of ?kalayitavya

Deva

MasculineSingularDualPlural
Nominativekalayitavyaḥ kalayitavyau kalayitavyāḥ
Vocativekalayitavya kalayitavyau kalayitavyāḥ
Accusativekalayitavyam kalayitavyau kalayitavyān
Instrumentalkalayitavyena kalayitavyābhyām kalayitavyaiḥ kalayitavyebhiḥ
Dativekalayitavyāya kalayitavyābhyām kalayitavyebhyaḥ
Ablativekalayitavyāt kalayitavyābhyām kalayitavyebhyaḥ
Genitivekalayitavyasya kalayitavyayoḥ kalayitavyānām
Locativekalayitavye kalayitavyayoḥ kalayitavyeṣu

Compound kalayitavya -

Adverb -kalayitavyam -kalayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria