Declension table of ?kalayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekalayiṣyamāṇam kalayiṣyamāṇe kalayiṣyamāṇāni
Vocativekalayiṣyamāṇa kalayiṣyamāṇe kalayiṣyamāṇāni
Accusativekalayiṣyamāṇam kalayiṣyamāṇe kalayiṣyamāṇāni
Instrumentalkalayiṣyamāṇena kalayiṣyamāṇābhyām kalayiṣyamāṇaiḥ
Dativekalayiṣyamāṇāya kalayiṣyamāṇābhyām kalayiṣyamāṇebhyaḥ
Ablativekalayiṣyamāṇāt kalayiṣyamāṇābhyām kalayiṣyamāṇebhyaḥ
Genitivekalayiṣyamāṇasya kalayiṣyamāṇayoḥ kalayiṣyamāṇānām
Locativekalayiṣyamāṇe kalayiṣyamāṇayoḥ kalayiṣyamāṇeṣu

Compound kalayiṣyamāṇa -

Adverb -kalayiṣyamāṇam -kalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria