सुबन्तावली ?कलयत्

Roma

पुमान्एकद्विबहु
प्रथमाकलयन् कलयन्तौ कलयन्तः
सम्बोधनम्कलयन् कलयन्तौ कलयन्तः
द्वितीयाकलयन्तम् कलयन्तौ कलयतः
तृतीयाकलयता कलयद्भ्याम् कलयद्भिः
चतुर्थीकलयते कलयद्भ्याम् कलयद्भ्यः
पञ्चमीकलयतः कलयद्भ्याम् कलयद्भ्यः
षष्ठीकलयतः कलयतोः कलयताम्
सप्तमीकलयति कलयतोः कलयत्सु

समास कलयत्

अव्यय ॰कलयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria