सुबन्तावली ?कलव्याघ्र

Roma

पुमान्एकद्विबहु
प्रथमाकलव्याघ्रः कलव्याघ्रौ कलव्याघ्राः
सम्बोधनम्कलव्याघ्र कलव्याघ्रौ कलव्याघ्राः
द्वितीयाकलव्याघ्रम् कलव्याघ्रौ कलव्याघ्रान्
तृतीयाकलव्याघ्रेण कलव्याघ्राभ्याम् कलव्याघ्रैः कलव्याघ्रेभिः
चतुर्थीकलव्याघ्राय कलव्याघ्राभ्याम् कलव्याघ्रेभ्यः
पञ्चमीकलव्याघ्रात् कलव्याघ्राभ्याम् कलव्याघ्रेभ्यः
षष्ठीकलव्याघ्रस्य कलव्याघ्रयोः कलव्याघ्राणाम्
सप्तमीकलव्याघ्रे कलव्याघ्रयोः कलव्याघ्रेषु

समास कलव्याघ्र

अव्यय ॰कलव्याघ्रम् ॰कलव्याघ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria