सुबन्तावली ?कलविकल

Roma

पुमान्एकद्विबहु
प्रथमाकलविकलः कलविकलौ कलविकलाः
सम्बोधनम्कलविकल कलविकलौ कलविकलाः
द्वितीयाकलविकलम् कलविकलौ कलविकलान्
तृतीयाकलविकलेन कलविकलाभ्याम् कलविकलैः कलविकलेभिः
चतुर्थीकलविकलाय कलविकलाभ्याम् कलविकलेभ्यः
पञ्चमीकलविकलात् कलविकलाभ्याम् कलविकलेभ्यः
षष्ठीकलविकलस्य कलविकलयोः कलविकलानाम्
सप्तमीकलविकले कलविकलयोः कलविकलेषु

समास कलविकल

अव्यय ॰कलविकलम् ॰कलविकलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria