सुबन्तावली ?कलनाद

Roma

पुमान्एकद्विबहु
प्रथमाकलनादः कलनादौ कलनादाः
सम्बोधनम्कलनाद कलनादौ कलनादाः
द्वितीयाकलनादम् कलनादौ कलनादान्
तृतीयाकलनादेन कलनादाभ्याम् कलनादैः कलनादेभिः
चतुर्थीकलनादाय कलनादाभ्याम् कलनादेभ्यः
पञ्चमीकलनादात् कलनादाभ्याम् कलनादेभ्यः
षष्ठीकलनादस्य कलनादयोः कलनादानाम्
सप्तमीकलनादे कलनादयोः कलनादेषु

समास कलनाद

अव्यय ॰कलनादम् ॰कलनादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria