Declension table of kalamūka

Deva

NeuterSingularDualPlural
Nominativekalamūkam kalamūke kalamūkāni
Vocativekalamūka kalamūke kalamūkāni
Accusativekalamūkam kalamūke kalamūkāni
Instrumentalkalamūkena kalamūkābhyām kalamūkaiḥ
Dativekalamūkāya kalamūkābhyām kalamūkebhyaḥ
Ablativekalamūkāt kalamūkābhyām kalamūkebhyaḥ
Genitivekalamūkasya kalamūkayoḥ kalamūkānām
Locativekalamūke kalamūkayoḥ kalamūkeṣu

Compound kalamūka -

Adverb -kalamūkam -kalamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria