सुबन्तावली ?कलम्बुट

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलम्बुटम् कलम्बुटे कलम्बुटानि
सम्बोधनम्कलम्बुट कलम्बुटे कलम्बुटानि
द्वितीयाकलम्बुटम् कलम्बुटे कलम्बुटानि
तृतीयाकलम्बुटेन कलम्बुटाभ्याम् कलम्बुटैः
चतुर्थीकलम्बुटाय कलम्बुटाभ्याम् कलम्बुटेभ्यः
पञ्चमीकलम्बुटात् कलम्बुटाभ्याम् कलम्बुटेभ्यः
षष्ठीकलम्बुटस्य कलम्बुटयोः कलम्बुटानाम्
सप्तमीकलम्बुटे कलम्बुटयोः कलम्बुटेषु

समास कलम्बुट

अव्यय ॰कलम्बुटम् ॰कलम्बुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria