सुबन्तावली ?कलहु

Roma

पुमान्एकद्विबहु
प्रथमाकलहुः कलहू कलहवः
सम्बोधनम्कलहो कलहू कलहवः
द्वितीयाकलहुम् कलहू कलहून्
तृतीयाकलहुना कलहुभ्याम् कलहुभिः
चतुर्थीकलहवे कलहुभ्याम् कलहुभ्यः
पञ्चमीकलहोः कलहुभ्याम् कलहुभ्यः
षष्ठीकलहोः कलह्वोः कलहूनाम्
सप्तमीकलहौ कलह्वोः कलहुषु

समास कलहु

अव्यय ॰कलहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria