Declension table of ?kalahitavatī

Deva

FeminineSingularDualPlural
Nominativekalahitavatī kalahitavatyau kalahitavatyaḥ
Vocativekalahitavati kalahitavatyau kalahitavatyaḥ
Accusativekalahitavatīm kalahitavatyau kalahitavatīḥ
Instrumentalkalahitavatyā kalahitavatībhyām kalahitavatībhiḥ
Dativekalahitavatyai kalahitavatībhyām kalahitavatībhyaḥ
Ablativekalahitavatyāḥ kalahitavatībhyām kalahitavatībhyaḥ
Genitivekalahitavatyāḥ kalahitavatyoḥ kalahitavatīnām
Locativekalahitavatyām kalahitavatyoḥ kalahitavatīṣu

Compound kalahitavati - kalahitavatī -

Adverb -kalahitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria