Declension table of ?kalahitā

Deva

FeminineSingularDualPlural
Nominativekalahitā kalahite kalahitāḥ
Vocativekalahite kalahite kalahitāḥ
Accusativekalahitām kalahite kalahitāḥ
Instrumentalkalahitayā kalahitābhyām kalahitābhiḥ
Dativekalahitāyai kalahitābhyām kalahitābhyaḥ
Ablativekalahitāyāḥ kalahitābhyām kalahitābhyaḥ
Genitivekalahitāyāḥ kalahitayoḥ kalahitānām
Locativekalahitāyām kalahitayoḥ kalahitāsu

Adverb -kalahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria