सुबन्तावली कलहशील

Roma

पुमान्एकद्विबहु
प्रथमाकलहशीलः कलहशीलौ कलहशीलाः
सम्बोधनम्कलहशील कलहशीलौ कलहशीलाः
द्वितीयाकलहशीलम् कलहशीलौ कलहशीलान्
तृतीयाकलहशीलेन कलहशीलाभ्याम् कलहशीलैः कलहशीलेभिः
चतुर्थीकलहशीलाय कलहशीलाभ्याम् कलहशीलेभ्यः
पञ्चमीकलहशीलात् कलहशीलाभ्याम् कलहशीलेभ्यः
षष्ठीकलहशीलस्य कलहशीलयोः कलहशीलानाम्
सप्तमीकलहशीले कलहशीलयोः कलहशीलेषु

समास कलहशील

अव्यय ॰कलहशीलम् ॰कलहशीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria