सुबन्तावली ?कलहवता

Roma

स्त्रीएकद्विबहु
प्रथमाकलहवता कलहवते कलहवताः
सम्बोधनम्कलहवते कलहवते कलहवताः
द्वितीयाकलहवताम् कलहवते कलहवताः
तृतीयाकलहवतया कलहवताभ्याम् कलहवताभिः
चतुर्थीकलहवतायै कलहवताभ्याम् कलहवताभ्यः
पञ्चमीकलहवतायाः कलहवताभ्याम् कलहवताभ्यः
षष्ठीकलहवतायाः कलहवतयोः कलहवतानाम्
सप्तमीकलहवतायाम् कलहवतयोः कलहवतासु

अव्यय ॰कलहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria