सुबन्तावली ?कलहवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलहवत् कलहवन्ती कलहवती कलहवन्ति
सम्बोधनम्कलहवत् कलहवन्ती कलहवती कलहवन्ति
द्वितीयाकलहवत् कलहवन्ती कलहवती कलहवन्ति
तृतीयाकलहवता कलहवद्भ्याम् कलहवद्भिः
चतुर्थीकलहवते कलहवद्भ्याम् कलहवद्भ्यः
पञ्चमीकलहवतः कलहवद्भ्याम् कलहवद्भ्यः
षष्ठीकलहवतः कलहवतोः कलहवताम्
सप्तमीकलहवति कलहवतोः कलहवत्सु

अव्यय ॰कलहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria